ऋग्वेद - मण्डल 6/ सूक्त 21/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं॑ वीर॒ हव्या॑ हवन्ते। धियो॑ रथे॒ष्ठाम॒जरं॒ नवी॑यो र॒यिर्विभू॑तिरीयते वच॒स्या ॥१॥
स्वर सहित पद पाठइ॒माः । ऊँ॒ इति॑ । त्वा॒ । पु॒रु॒ऽतम॑स्य । का॒रोः । हव्य॑म् । वी॒र॒ । हव्याः॑ । ह॒व॒न्ते॒ । धियः॑ । र॒थे॒ऽस्थाम् । अ॒जर॑म् । नवी॑यः । र॒यिः । विऽभू॑तिः । ई॒य॒ते॒ । व॒च॒स्या ॥
स्वर रहित मन्त्र
इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते। धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या ॥१॥
स्वर रहित पद पाठइमाः। ऊँ इति। त्वा। पुरुऽतमस्य। कारोः। हव्यम्। वीर। हव्याः। हवन्ते। धियः। रथेऽस्थाम्। अजरम्। नवीयः। रयिः। विऽभूतिः। ईयते। वचस्या ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 21; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 11; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 11; मन्त्र » 1
Meaning -
Heroic Indra, leader of the world, you are ageless, ever new, ever fresh. These creations of the most versatile artist worthy of presentation glorify you, adorable lord, and they are offered to you in homage since all creations of intelligence, all wealth and celebrated glory reach you, lord of the nation’s chariot, and everything flows from you.