ऋग्वेद - मण्डल 6/ सूक्त 21/ मन्त्र 5
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा॑यः। ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ॥५॥
स्वर सहित पद पाठइ॒दा । हि । ते॒ । वेवि॑षतः । पु॒रा॒ऽजाः । प्र॒त्नासः॑ । आ॒सुः । पु॒रु॒ऽकृ॒त् । सखा॑यः । ये । म॒द्य॒मासः॑ । उ॒त । नूत॑नासः । उ॒त । अ॒व॒मस्य॑ । पु॒रु॒ऽहू॒त॒ । बो॒धि॒ ॥
स्वर रहित मन्त्र
इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः। ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥५॥
स्वर रहित पद पाठइदा। हि। ते। वेविषतः। पुराऽजाः। प्रत्नासः। आसुः। पुरुऽकृत्। सखायः। ये। मध्यमासः। उत। नूतनासः। उत। अवमस्य। पुरुऽहूत। बोधि ॥५॥
ऋग्वेद - मण्डल » 6; सूक्त » 21; मन्त्र » 5
अष्टक » 4; अध्याय » 6; वर्ग » 11; मन्त्र » 5
अष्टक » 4; अध्याय » 6; वर्ग » 11; मन्त्र » 5
Meaning -
O lord of universal acts, universally invoked and adored, all are your friends, pray know and enlighten them all here and now, all those who are ancient, old and eminent, middling ones, modems, most recent ones, existing and active all over the world.