ऋग्वेद - मण्डल 6/ सूक्त 23/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॑ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती। कर्ता॑ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ॥३॥
स्वर सहित पद पाठपाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । प्र॒ऽने॒नीः । उ॒ग्रः । ज॒रि॒तार॑म् । ऊ॒ती । कर्ता॑ । वी॒राय॑ । सुस्व॑ये । ऊ॒म्ँम् इति॑ । लो॒कम् । दाता॑ । वसु॑ । स्तु॒व॒ते । की॒रये॑ । चि॒त् ॥
स्वर रहित मन्त्र
पाता सुतमिन्द्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती। कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥३॥
स्वर रहित पद पाठपाता। सुतम्। इन्द्रः। अस्तु। सोमम्। प्रऽनेनीः। उग्रः। जरितारम्। ऊती। कर्ता। वीराय। सुस्वये। ऊँ इति। लोकम्। दाता। वसु। स्तुवते। कीरये। चित् ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 23; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 15; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 15; मन्त्र » 3
Meaning -
May Indra, ruler of the world, be protector of the joy of life created with cooperative effort under divine guidance. May the lord of splendour be the leader to guide the celebrant to the desired goal in protection and security of justice. May the lord be the creator of a world of beauty for the brave who endeavour to contribute to the health and joy of life. May the lord bless the divine poet and celebrant with wealth and prosperity in life.