ऋग्वेद - मण्डल 6/ सूक्त 24/ मन्त्र 10
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमि॑न्द्र पाहि रि॒षः। अ॒मा चै॑न॒मर॑ण्ये पाहि रि॒षो मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥१०॥
स्वर सहित पद पाठसच॑स्व । ना॒यम् । अव॑से । अ॒भीके॑ । इ॒तः । वा॒ । तम् । इ॒न्द्र॒ । पा॒हि॒ । रि॒षः । अ॒मा । च॒ । ए॒न॒म् । अर॑ण्ये । पा॒हि॒ । रि॒षः । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥
स्वर रहित मन्त्र
सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः। अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥१०॥
स्वर रहित पद पाठसचस्व। नायम्। अवसे। अभीके। इतः। वा। तम्। इन्द्र। पाहि। रिषः। अमा। च। एनम्। अरण्ये। पाहि। रिषः। मदेम। शतऽहिमाः। सुऽवीराः ॥१०॥
ऋग्वेद - मण्डल » 6; सूक्त » 24; मन्त्र » 10
अष्टक » 4; अध्याय » 6; वर्ग » 18; मन्त्र » 5
अष्टक » 4; अध्याय » 6; वर्ग » 18; मन्त्र » 5
Meaning -
Indra, ruling lord of the realm, be with us, our leadership and our policy, and justice for protection and progress. Save the system here and afar, at home and abroad, from fear and violence so that, blest with the brave, we may live and rejoice for a full hundred years.