ऋग्वेद - मण्डल 6/ सूक्त 24/ मन्त्र 7
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
न यं जर॑न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय॑न्ति। वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमेभि॑रु॒क्थैश्च॑ श॒स्यमा॑ना ॥७॥
स्वर सहित पद पाठन । यम् । जर॑न्ति । श॒रदः॑ । न । मासाः॑ । न । द्यावः॑ । इन्द्र॑म् । अ॒व॒ऽक॒र्शय॑न्ति । वृ॒द्धस्य॑ । चि॒त् । व॒र्ध॒ता॒म् । अ॒स्य॒ । त॒नूः । स्तोमे॑भिः । उ॒क्थैः । च॒ । श॒स्यमा॑ना ॥
स्वर रहित मन्त्र
न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति। वृद्धस्य चिद्वर्धतामस्य तनूः स्तोमेभिरुक्थैश्च शस्यमाना ॥७॥
स्वर रहित पद पाठन। यम्। जरन्ति। शरदः। न। मासाः। न। द्यावः। इन्द्रम्। अवऽकर्शयन्ति। वृद्धस्य। चित्। वर्धताम्। अस्य। तनूः। स्तोमेभिः। उक्थैः। च। शस्यमाना ॥७॥
ऋग्वेद - मण्डल » 6; सूक्त » 24; मन्त्र » 7
अष्टक » 4; अध्याय » 6; वर्ग » 18; मन्त्र » 2
अष्टक » 4; अध्याय » 6; वर्ग » 18; मन्त्र » 2
Meaning -
Winters and years wither him not, nor months weaken him, nor the sun and days wear out Indra celebrated by hymns of divine praise and songs of adoration. May the existential manifestation of the lord supreme, eternal Indra grow on and on in majesty. May the body and mind of this eternal jiva, individual soul, grow by the chant of sacred songs and hymns of divine praise.