ऋग्वेद - मण्डल 6/ सूक्त 24/ मन्त्र 8
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान्। अज्रा॒ इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग॑म्भी॒रे चि॑द्भवति गा॒धम॑स्मै ॥८॥
स्वर सहित पद पाठन । वी॒ळवे॑ । नम॑ते । न । स्थि॒राय॑ । न । शर्ध॑ते । दस्यु॑ऽजूताय । स्त॒वान् । अज्राः॑ । इन्द्र॑स्य । गि॒रयः॑ । चित् । ऋ॒ष्वाः । ग॒म्भी॒रे । चि॒त् । भ॒व॒ति॒ । गा॒धम् । अ॒स्मै॒ ॥
स्वर रहित मन्त्र
न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान्। अज्रा इन्द्रस्य गिरयश्चिदृष्वा गम्भीरे चिद्भवति गाधमस्मै ॥८॥
स्वर रहित पद पाठन। वीळवे। नमते। न। स्थिराय। न। शर्धते। दस्युऽजूताय। स्तवान्। अज्राः। इन्द्रस्य। गिरयः। चित्। ऋष्वाः। गम्भीरे। चित्। भवति। गाधम्। अस्मै ॥८॥
ऋग्वेद - मण्डल » 6; सूक्त » 24; मन्त्र » 8
अष्टक » 4; अध्याय » 6; वर्ग » 18; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 18; मन्त्र » 3
Meaning -
He bows not to the strong and forceful, nor bends before the resolute, nor does he praise or flatter the bold nor anyone allied to the wicked. Mighty mountains are, for Indra, plain as fields, and for him the ocean in the depth becomes firm ground and a fordable flow.