ऋग्वेद - मण्डल 6/ सूक्त 25/ मन्त्र 2
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आभिः॒ स्पृधो॑ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र। आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑ची॒रार्या॑य॒ विशोऽव॑ तारी॒र्दासीः॑ ॥२॥
स्वर सहित पद पाठआभिः॑ । स्पृधः॑ । मि॒थ॒तीः । अरि॑षण्यन् । अ॒मित्र॑स्य । व्य॒थ॒य॒ । म॒न्युम् । इ॒न्द्र॒ । आभिः॑ । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । विषू॑चीः । आर्या॑य । विशः॑ । अव॑ । ता॒रीः॒ । दासीः॑ ॥
स्वर रहित मन्त्र
आभिः स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र। आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः ॥२॥
स्वर रहित पद पाठआभिः। स्पृधः। मिथतीः। अरिषण्यन्। अमित्रस्य। व्यथय। मन्युम्। इन्द्र। आभिः। विश्वाः। अभिऽयुजः। विषूचीः। आर्याय। विशः। अव। तारीः। दासीः ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 25; मन्त्र » 2
अष्टक » 4; अध्याय » 6; वर्ग » 19; मन्त्र » 2
अष्टक » 4; अध्याय » 6; वर्ग » 19; मन्त्र » 2
Meaning -
Indra, mighty ruler and commander, with these forces of defence and protection engaged in action, break down the pride and morale of the enemy and, with these, without loss of men and materials or interests of the country, protect and advance the cooperative powers employed across the land, the people, and the services for the noble citizens of the nation.