ऋग्वेद - मण्डल 6/ सूक्त 25/ मन्त्र 4
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
शूरो॑ वा॒ शूरं॑ वनते॒ शरी॑रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते॑। तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी उ॒र्वरा॑सु॒ ब्रवै॑ते ॥४॥
स्वर सहित पद पाठशूरः॑ । वा॒ । शूर॑म् । व॒न॒ते॒ । शरी॑रैः । त॒नू॒ऽरुचा॑ । तरु॑षि । यत् । कृ॒ण्वैते॒ इति॑ । तो॒के । वा॒ । गोषु॑ । तन॑ये । यत् । अ॒प्ऽसु । वि । क्रन्द॑सी॒ इति॑ । उ॒र्वरा॑सु । ब्रवै॑ते॒ इति॑ ॥
स्वर रहित मन्त्र
शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते। तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥४॥
स्वर रहित पद पाठशूरः। वा। शूरम्। वनते। शरीरैः। तनूऽरुचा। तरुषि। यत्। कृण्वैते इति। तोके। वा। गोषु। तनये। यत्। अप्ऽसु। वि। क्रन्दसी इति। उर्वरासु। ब्रवैते इति ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 25; मन्त्र » 4
अष्टक » 4; अध्याय » 6; वर्ग » 19; मन्त्र » 4
अष्टक » 4; अध्याय » 6; वर्ग » 19; मन्त्र » 4
Meaning -
When the brave engage the brave in battle with brilliance of physical force of body, or when people argue, dispute and shout over rights and inheritance in relation to children and grand children, or about fertile lands and cows or waters, then, too, judge and resolve the dispute.