ऋग्वेद - मण्डल 6/ सूक्त 26/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
श्रु॒धी न॑ इन्द्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः। सं यद्विशोऽय॑न्त॒ शूर॑साता उ॒ग्रं नोऽवः॒ पार्ये॒ अह॑न्दाः ॥१॥
स्वर सहित पद पाठश्रु॒धि । नः॒ । इ॒न्द्र॒ । ह्वया॑मसि । त्वा॒ । म॒हः । वाज॑स्य । सा॒तौ । व॒वृ॒षा॒णाः । सम् । यत् । विशः॑ । अय॑न्त । शूर॑ऽसातौ । उ॒ग्रम् । नः॒ । अवः॑ । पार्ये॑ । अह॑न् । दाः॒ ॥
स्वर रहित मन्त्र
श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः। सं यद्विशोऽयन्त शूरसाता उग्रं नोऽवः पार्ये अहन्दाः ॥१॥
स्वर रहित पद पाठश्रुधि। नः। इन्द्र। ह्वयामसि। त्वा। महः। वाजस्य। सातौ। ववृषाणाः। सम्। यत्। विशः। अयन्त। शूरऽसातौ। उग्रम्। नः। अवः। पार्ये। अहन्। दाः ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 26; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 21; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 21; मन्त्र » 1
Meaning -
Indra, lord ruler and giver of honour and excellence, listen to us: overwhelming and exuberant we call upon you in the great battle of sustenance and advancement. When the people march on in the battle of the brave, then on the decisive day give us the blazing passion of your force and protection to victory.