ऋग्वेद - मण्डल 6/ सूक्त 26/ मन्त्र 2
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ। त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥२॥
स्वर सहित पद पाठत्वाम् । वा॒जी । ह॒व॒ते॒ । वा॒जि॒ने॒यः । म॒हः । वाज॑स्य । गध्य॑स्य । सा॒तौ । त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । तरु॑त्रम् । त्वाम् । च॒ष्टे॒ । मु॒ष्टि॒ऽहा । गोषु॑ । युध्य॑न् ॥
स्वर रहित मन्त्र
त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ। त्वां वृत्रेष्विन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥२॥
स्वर रहित पद पाठत्वाम्। वाजी। हवते। वाजिनेयः। महः। वाजस्य। गध्यस्य। सातौ। त्वाम्। वृत्रेषु। इन्द्र। सत्ऽपतिम्। तरुत्रम्। त्वाम्। चष्टे। मुष्टिऽहा। गोषु। युध्यन् ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 26; मन्त्र » 2
अष्टक » 4; अध्याय » 6; वर्ग » 21; मन्त्र » 2
अष्टक » 4; अध्याय » 6; वर्ग » 21; मन्त्र » 2
Meaning -
The war-like scion of a heroic family of learned leaders and scholars, seeker of a great new success just at hand in the field of food, energy, knowledge and progress, invokes you, Indra, potent lord victor, you saviour of devotees and defender of truth, and, fighting hand to hand, looks up to you at the decisive moment of victory for the acquisition of new wealths of light and development of lands, cows and branches of energy.