Loading...
ऋग्वेद मण्डल - 6 के सूक्त 28 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 28/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - गाव इन्द्रो वा छन्दः - स्वराट्त्रिष्टुप् स्वरः - धैवतः

    इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति। भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥२॥

    स्वर सहित पद पाठ

    इन्द्रः॑ । यज्व॑ने । पृ॒ण॒ते । च॒ । शि॒क्ष॒ति॒ । उप॑ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ । भूयः॑ऽभूयः । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अभि॑न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒ऽयुम् ॥


    स्वर रहित मन्त्र

    इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति। भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम् ॥२॥

    स्वर रहित पद पाठ

    इन्द्रः। यज्वने। पृणते। च। शिक्षति। उप। इत्। ददाति। न। स्वम्। मुषायति। भूयःऽभूयः। रयिम्। इत्। अस्य। वर्धयन्। अभिन्ने। खिल्ये। नि। दधाति। देवऽयुम् ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 28; मन्त्र » 2
    अष्टक » 4; अध्याय » 6; वर्ग » 25; मन्त्र » 2

    Meaning -
    Indra, the ruler, gives protection and maintenance grants to the man dedicated to yajna. He engages him in creative and educational work and thus gives him fulfilment and purpose in life. This way too he does not deplete his own knowledge and culture but maintains it. Constantly and continuously he adds to the wealth of the nation and, in every region of the land, he looks after and maintains the devotees of learning, society and divinity without taking away anything from them materially.

    इस भाष्य को एडिट करें
    Top