ऋग्वेद - मण्डल 6/ सूक्त 28/ मन्त्र 3
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति। दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥३॥
स्वर सहित पद पाठन । ताः । न॒श॒न्ति॒ । न । द॒भा॒ति॒ । तस्क॑रः । न । आ॒सा॒म् । आ॒मि॒त्रः । व्यथिः॑ । आ । द॒ध॒र्ष॒ति॒ । दे॒वान् । च॒ । याभिः॑ । यज॑ते । ददा॑ति । च॒ । ज्योक् । इत् । ताभिः॑ । स॒च॒ते॒ । गोऽप॑तिः । स॒ह ॥
स्वर रहित मन्त्र
न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति। देवाँश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥३॥
स्वर रहित पद पाठन। ताः। नशन्ति। न। दभाति। तस्करः। न। आसाम्। आमित्रः। व्यथिः। आ। दधर्षति। देवान्। च। याभिः। यजते। ददाति। च। ज्योक्। इत्। ताभिः। सचते। गोऽपतिः। सह ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 28; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 25; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 25; मन्त्र » 3
Meaning -
Knowledge, fruits of yajna, generosity, patronage of learning and culture, these rays of light do not perish nor deplete nor fade away. The thief steals them not, no enemy can afflict them, nor can anyone injure or insult them. The lord of these cows, lights and radiations, with which he serves the divinities, learned and the wise, gives, creates and adds to life’s beauty, also, he constantly and continuously lives, lasts and rises with them.