ऋग्वेद - मण्डल 6/ सूक्त 29/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इन्द्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये॑ चका॒नाः। म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ॥१॥
स्वर सहित पद पाठइन्द्र॑म् । वः॒ । नरः॑ । स॒ख्याय॑ । से॒पुः॒ । म॒हः । यन्तः॑ । सु॒ऽम॒तये॑ । च॒का॒नाः । म॒हः । हि । दा॒ता । वज्र॑ऽहस्तः । अस्ति॑ । म॒हाम् । ऊँ॒ इति॑ । र॒ण्वम् । अव॑से । य॒ज॒ध्व॒म् ॥
स्वर रहित मन्त्र
इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः। महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम् ॥१॥
स्वर रहित पद पाठइन्द्रम्। वः। नरः। सख्याय। सेपुः। महः। यन्तः। सुऽमतये। चकानाः। महः। हि। दाता। वज्रऽहस्तः। अस्ति। महाम्। ऊँ इति। रण्वम्। अवसे। यजध्वम् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 29; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 1; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 1; मन्त्र » 1
Meaning -
O citizens of the land, leading lights of humanity in love with knowledge, wisdom and guidance, to win your friendship and to rise to the heights of life for your sake, honour and serve Indra, supreme ruler, lord of knowledge and power. Great is he, all giver, and wields the sceptre of light, power and justice. Join the great lord of love and joy and honour him with homage and yajnic service for protection and progress.