ऋग्वेद - मण्डल 6/ सूक्त 28/ मन्त्र 8
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - गाव इन्द्रो वा
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम्। उप॑ ऋष॒भस्य॒ रेत॒स्युपे॑न्द्र॒ तव॑ वी॒र्ये॑ ॥८॥
स्वर सहित पद पाठउप॑ । इ॒दम् । उ॒प॒ऽपर्च॑नम् । आ॒सु । गोषु॑ । उप॑ । पृ॒च्य॒ता॒म् । उप॑ । ऋ॒ष॒भस्य॑ । रेत॑सि । उप॑ । इ॒न्द्र॒ । तव॑ । वी॒र्ये॑ ॥
स्वर रहित मन्त्र
उपेदमुपपर्चनमासु गोषूप पृच्यताम्। उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये ॥८॥
स्वर रहित पद पाठउप। इदम्। उपऽपर्चनम्। आसु। गोषु। उप। पृच्यताम्। उप। ऋषभस्य। रेतसि। उप। इन्द्र। तव। वीर्ये ॥८॥
ऋग्वेद - मण्डल » 6; सूक्त » 28; मन्त्र » 8
अष्टक » 4; अध्याय » 6; वर्ग » 25; मन्त्र » 8
अष्टक » 4; अध्याय » 6; वर्ग » 25; मन्त्र » 8
Meaning -
In this social order and in the policy, let there be a union and identity of the ruler with the people, their lands and their languages. Indra, noble and illustrious ruler, all giver, let the people share, join and support you in your creative acts of courage and development.