ऋग्वेद - मण्डल 6/ सूक्त 34/ मन्त्र 1
सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य॑न्ति वि॒भ्वो॑ मनी॒षाः। पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ॥१॥
स्वर सहित पद पाठसम् । च॒ । त्वे इति॑ । ज॒ग्मुः । गिरः॑ । इ॒न्द्र॒ । पू॒र्वीः । वि । च॒ । त्वत् । य॒न्ति॒ । वि॒ऽभ्वः॑ । म॒नी॒षाः । पु॒रा । नू॒नम् । च॒ । स्तु॒तयः॑ । ऋषी॑णाम् । प॒स्पृ॒ध्रे । इन्द्रे॑ । अधि॑ । उ॒क्थ॒ऽअ॒र्का ॥
स्वर रहित मन्त्र
सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः। पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का ॥१॥
स्वर रहित पद पाठसम्। च। त्वे इति। जग्मुः। गिरः। इन्द्र। पूर्वीः। वि। च। त्वत्। यन्ति। विऽभ्वः। मनीषाः। पुरा। नूनम्। च। स्तुतयः। ऋषीणाम्। पस्पृध्रे। इन्द्रे। अधि। उक्थऽअर्का ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 34; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 1
Meaning -
Indra, lord giver of thought, speech and knowledge, all universal thoughts and diverse forms and words of the eternal Word, all languages past, present and future, proceed from you, return unto you and abide in you. For sure, all ancient hymns and recitations, all interpretive adorations of the seers divining into the visions and meanings of the mantras vie with each other to reach and concentrate on the glory of Indra.