ऋग्वेद - मण्डल 6/ सूक्त 34/ मन्त्र 2
पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एकः॑ पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः। रथो॒ न म॒हे शव॑से युजा॒नो॒३॒॑स्माभि॒रिन्द्रो॑ अनु॒माद्यो॑ भूत् ॥२॥
स्वर सहित पद पाठपु॒रु॒ऽहू॒तः । यः । पु॒रु॒ऽगू॒र्तः । ऋभ्वा॑ । एकः॑ । पु॒रु॒ऽप्र॒श॒स्तः । अस्ति॑ । य॒ज्ञैः । रथः॑ । न । म॒हे । शव॑से । यु॒जा॒नः । अ॒स्माभिः॑ । इन्द्रः॑ । अ॒नु॒ऽमाद्यः॑ । भू॒त् ॥
स्वर रहित मन्त्र
पुरुहूतो यः पुरुगूर्त ऋभ्वाँ एकः पुरुप्रशस्तो अस्ति यज्ञैः। रथो न महे शवसे युजानो३स्माभिरिन्द्रो अनुमाद्यो भूत् ॥२॥
स्वर रहित पद पाठपुरुऽहूतः। यः। पुरुऽगूर्तः। ऋभ्वा। एकः। पुरुऽप्रशस्तः। अस्ति। यज्ञैः। रथः। न। महे। शवसे। युजानः। अस्माभिः। इन्द्रः। अनुऽमाद्यः। भूत् ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 34; मन्त्र » 2
अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 2
अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 2
Meaning -
Indra who is invoked by many, admired by many, sole lord adored by many, is sought after by the wise through creative and reflective yajnic endeavours for the pursuit of great vision and power with concentrated mind in meditation. May he be like a chariot for us across the world of life and consequently give us ultimate freedom and joy.