ऋग्वेद - मण्डल 6/ सूक्त 38/ मन्त्र 4
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑। वर्धाहै॑नमु॒षसो॒ याम॑न्न॒क्तोर्वर्धा॒न्मासाः॑ श॒रदो॒ द्याव॒ इन्द्र॑म् ॥४॥
स्वर सहित पद पाठवर्धा॑त् । यम् । य॒ज्ञः । उ॒त । सोमः॑ । इन्द्र॑म् । वर्धा॑त् । ब्रह्म॑ । गिरः॑ । उ॒क्था । च॒ । मन्म॑ । वर्ध॑ । अह॑ । ए॒न॒म् । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वर्धा॑न् । मासाः॑ । श॒रदः॑ । द्यावः॑ । इन्द्र॑म् ॥
स्वर रहित मन्त्र
वर्धाद्यं यज्ञ उत सोम इन्द्रं वर्धाद्ब्रह्म गिर उक्था च मन्म। वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम् ॥४॥
स्वर रहित पद पाठवर्धात्। यम्। यज्ञः। उत। सोमः। इन्द्रम्। वर्धात्। ब्रह्म। गिरः। उक्था। च। मन्म। वर्ध। अह। एनम्। उषसः। यामन्। अक्तोः। वर्धान्। मासाः। शरदः। द्यावः। इन्द्रम् ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 38; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 10; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 10; मन्त्र » 4
Meaning -
Let yajna, corporate programmes of research and development, advance Indra, power and application of the electric energy of nature. Let soma, positive creations and the scholar dedicated to peace and universal happiness extend the possibilities of power. Let the divine words of the Veda and the achievement of food and energy of universal value exalt Indra, lord of divine energy. And let the dawns, days and nights, hours, months, seasons, earth and heaven, all glorify Indra, lord of the universe. Let our thought and chants of holy word glorify him.