Loading...
ऋग्वेद मण्डल - 6 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 43/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - उष्णिक् स्वरः - ऋषभः

    यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से। अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥२॥

    स्वर सहित पद पाठ

    यस्य॑ । ती॒व्र॒ऽसुत॑म् । मद॑म् । मध्य॑म् । अन्त॑म् । च॒ । रक्ष॑से । अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥


    स्वर रहित मन्त्र

    यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे। अयं स सोम इन्द्र ते सुतः पिब ॥२॥

    स्वर रहित पद पाठ

    यस्य। तीव्रऽसुतम्। मदम्। मध्यम्। अन्तम्। च। रक्षसे। अयम्। सः। सोमः। इन्द्र। ते। सुतः। पिब ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 43; मन्त्र » 2
    अष्टक » 4; अध्याय » 7; वर्ग » 15; मन्त्र » 2

    Meaning -
    Indra, lord ruler, this is that soma, the power and glory of the yajnic order, distilled and refined in your honour, the brilliant and pure spirit of which in the essence you protect and promote in the beginning, in the middle and at the end of its completion. Pray drink of it to your heart’s content and rejoice in the splendour and ecstasy of it.

    इस भाष्य को एडिट करें
    Top