Loading...
ऋग्वेद मण्डल - 6 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 43/ मन्त्र 3
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - उष्णिक् स्वरः - ऋषभः

    यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः। अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥३॥

    स्वर सहित पद पाठ

    यस्य॑ । गाः । अ॒न्तः । अश्म॑नः । मदे॑ । दृ॒ळ्हाः । अ॒व॒ऽअसृ॑जः । अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥


    स्वर रहित मन्त्र

    यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः। अयं स सोम इन्द्र ते सुतः पिब ॥३॥

    स्वर रहित पद पाठ

    यस्य। गाः। अन्तः। अश्मनः। मदे। दृळ्हाः। अवऽअसृजः। अयम्। सः। सोमः। इन्द्र। ते। सुतः। पिब ॥३॥

    ऋग्वेद - मण्डल » 6; सूक्त » 43; मन्त्र » 3
    अष्टक » 4; अध्याय » 7; वर्ग » 15; मन्त्र » 3

    Meaning -
    Indra, lord of glory, this is that soma of knowledge and power distilled and refined for you under the force and exhilaration of which you release mighty waves of energy confined in the thickest cloud and most solid materials. Drink of it to your heart’s content and protect and promote the science and power of it.

    इस भाष्य को एडिट करें
    Top