Loading...
ऋग्वेद मण्डल - 6 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 43/ मन्त्र 4
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - उष्णिक् स्वरः - ऋषभः

    यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो॑नं दधि॒षे शवः॑। अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥४॥

    स्वर सहित पद पाठ

    यस्य॑ । म॒न्दा॒नः । अन्ध॑सः । माघो॑नम् । द॒धि॒षे । शवः॑ । अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥


    स्वर रहित मन्त्र

    यस्य मन्दानो अन्धसो माघोनं दधिषे शवः। अयं स सोम इन्द्र ते सुतः पिब ॥४॥

    स्वर रहित पद पाठ

    यस्य। मन्दानः। अन्धसः। माघोनम्। दधिषे। शवः। अयम्। सः। सोमः। इन्द्र। ते। सुतः। पिब ॥४॥

    ऋग्वेद - मण्डल » 6; सूक्त » 43; मन्त्र » 4
    अष्टक » 4; अध्याय » 7; वर्ग » 15; मन्त्र » 4

    Meaning -
    Indra, lord of vision, knowledge and power, happy and worshipful devotee of the sweetness, beauty and ecstasy of life, this is that soma of existence distilled and refined in the essence for you, the mighty energy, force and exuberant vitality of which you bear, protect and promote. Live it, enjoy it to your heart’s content, and protect and promote its glory on and on.

    इस भाष्य को एडिट करें
    Top