ऋग्वेद - मण्डल 6/ सूक्त 44/ मन्त्र 1
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
यो र॑यिवो र॒यिन्त॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः। सोमः॑ सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥१॥
स्वर सहित पद पाठयः । र॒यि॒ऽवः॒ । र॒यिम्ऽत॑मः । यः । द्यु॒म्नैः । द्यु॒म्नव॑त्ऽतमः । सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ मदः॑ ॥
स्वर रहित मन्त्र
यो रयिवो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः। सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥१॥
स्वर रहित पद पाठयः। रयिऽवः। रयिम्ऽतमः। यः। द्युम्नैः। द्युम्नवत्ऽतमः। सोमः। सुतः। सः। इन्द्र। ते। अस्ति। स्वधाऽपते मदः ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 44; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 16; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 16; मन्त्र » 1
Meaning -
Indra, supreme lord of your own nature, power and law, that soma beauty and bliss of the world of existence created by you, which is most abundant in wealth and brilliance, which is most glorious in splendour and majesty, is all yours, all for yourself, all your own pleasure, passion and ecstasy.