ऋग्वेद - मण्डल 6/ सूक्त 44/ मन्त्र 2
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - स्वराडुष्णिक्
स्वरः - ऋषभः
यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नाम्। सोमः॑ सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥२॥
स्वर सहित पद पाठयः । श॒ग्मः । तु॒वि॒ऽश॒ग्म॒ । ते॒ । रा॒यः । दा॒मा । म॒ती॒नाम् । सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ मदः॑ ॥
स्वर रहित मन्त्र
यः शग्मस्तुविशग्म ते रायो दामा मतीनाम्। सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥२॥
स्वर रहित पद पाठयः। शग्मः। तुविऽशग्म। ते। रायः। दामा। मतीनाम्। सोमः। सुतः। सः। इन्द्र। ते। अस्ति। स्वधाऽपते मदः ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 44; मन्त्र » 2
अष्टक » 4; अध्याय » 7; वर्ग » 16; मन्त्र » 2
अष्टक » 4; अध्याय » 7; वर्ग » 16; मन्त्र » 2
Meaning -
Indra, O mighty lord most kind, master of your own power and potential, that exciting peace and pleasure of life created, those gifts of wealth showered on rational humanity, the exuberance of munificence, all is yours, for your own pleasure and ecstasy, and rendered back to you in homage and gratitude.