Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 45/ मन्त्र 33
    ऋषिः - शंयुर्बार्हस्पत्यः देवता - बृबुस्तक्षा छन्दः - अनुष्टुप् स्वरः - गान्धारः

    तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रवः॑। बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ॥३३॥

    स्वर सहित पद पाठ

    तत् । सु । नः॒ । विश्वे॑ । अ॒र्यः । आ । सदा॑ । गृ॒ण॒न्ति॒ । का॒रवः॑ । बृ॒बुम् । स॒ह॒स्र॒ऽदात॑मम् । सू॒रिम् । स॒ह॒स्र॒ऽसात॑मम् ॥


    स्वर रहित मन्त्र

    तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः। बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥३३॥

    स्वर रहित पद पाठ

    तत्। सु। नः। विश्वे। अर्यः। आ। सदा। गृणन्ति। कारवः। बृबुम्। सहस्रऽदातमम्। सूरिम्। सहस्रऽसातमम् ॥३३॥

    ऋग्वेद - मण्डल » 6; सूक्त » 45; मन्त्र » 33
    अष्टक » 4; अध्याय » 7; वर्ग » 26; मन्त्र » 8

    Meaning -
    All our artists and artisans always appreciate and admire the chief architect, learned, wise and brave, giver of a thousand gifts and sharer of a thousand things with thousands of people. He indeed is the head of our business world.

    इस भाष्य को एडिट करें
    Top