ऋग्वेद - मण्डल 6/ सूक्त 45/ मन्त्र 32
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - बृबुस्तक्षा
छन्दः - गायत्री
स्वरः - षड्जः
यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑। स॒द्यो दा॒नाय॒ मंह॑ते ॥३२॥
स्वर सहित पद पाठयस्य॑ । वा॒योःऽइ॑व । द्र॒वत् । भ॒द्रा । रा॒तिः । स॒ह॒स्रिणी॑ । स॒द्यः । दा॒नाय॑ । मंह॑ते ॥
स्वर रहित मन्त्र
यस्य वायोरिव द्रवद्भद्रा रातिः सहस्रिणी। सद्यो दानाय मंहते ॥३२॥
स्वर रहित पद पाठयस्य। वायोःऽइव। द्रवत्। भद्रा। रातिः। सहस्रिणी। सद्यः। दानाय। मंहते ॥३२॥
ऋग्वेद - मण्डल » 6; सूक्त » 45; मन्त्र » 32
अष्टक » 4; अध्याय » 7; वर्ग » 26; मन्त्र » 7
अष्टक » 4; अध्याय » 7; वर्ग » 26; मन्त्र » 7
Meaning -
Whose gifts to society flow in a thousand directions like the currents of wind, his generosity and charities always and instantly, rise and continue to rise for the progress of humanity.