Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 45/ मन्त्र 31
    ऋषिः - शंयुर्बार्हस्पत्यः देवता - बृबुस्तक्षा छन्दः - आर्च्युष्णिक् स्वरः - ऋषभः

    अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात्। उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ॥३१॥

    स्वर सहित पद पाठ

    अधि॑ । बृ॒बुः । प॒णी॒नाम् । वर्षि॑ष्ठे । मू॒र्धन् । अ॒स्था॒त् । उ॒रुः । कक्षः॑ । न । गा॒ङ्ग्यः ॥


    स्वर रहित मन्त्र

    अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्नस्थात्। उरुः कक्षो न गाङ्ग्यः ॥३१॥

    स्वर रहित पद पाठ

    अधि। बृबुः। पणीनाम्। वर्षिष्ठे। मूर्धन्। अस्थात्। उरुः। कक्षः। न। गाङ्ग्यः ॥३१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 45; मन्त्र » 31
    अष्टक » 4; अध्याय » 7; वर्ग » 26; मन्त्र » 6

    Meaning -
    Let the maker, artist, analyst and architect, occupy and preside over the highest position in the world of business, wide and high like the embankment of a mighty river, to contain and control the flow of the current of waters.

    इस भाष्य को एडिट करें
    Top