Loading...
ऋग्वेद मण्डल - 6 के सूक्त 51 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 51/ मन्त्र 3
    ऋषिः - ऋजिश्वाः देवता - विश्वेदेवा: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान्। अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्यः॑ पाव॒कान् ॥३॥

    स्वर सहित पद पाठ

    स्तु॒षे । ऊँ॒ इति॑ । वः॒ । म॒हः । ऋ॒तस्य॑ । गो॒पान् । अदि॑तिम् । मि॒त्रम् । वरु॑णम् । सु॒ऽजा॒तान् । अ॒र्य॒मण॑म् । भग॑म् । अद॑ब्धऽधीतीन् । अच्छ॑ । वो॒चे॒ । स॒ऽध॒न्यः॑ । पा॒व॒कान् ॥


    स्वर रहित मन्त्र

    स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान्। अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान् ॥३॥

    स्वर रहित पद पाठ

    स्तुषे। ऊँ इति। वः। महः। ऋतस्य। गोपान्। अदितिम्। मित्रम्। वरुणम्। सुऽजातान्। अर्यमणम्। भगम्। अदब्धऽधीतीन्। अच्छ। वोचे। सऽधन्यः। पावकान् ॥३॥

    ऋग्वेद - मण्डल » 6; सूक्त » 51; मन्त्र » 3
    अष्टक » 4; अध्याय » 8; वर्ग » 11; मन्त्र » 3

    Meaning -
    Happy and blest, I admire and celebrate in words of song all of you, Vishvedevas, great observers and protectors of the eternal law of Truth and righteousness: Aditi, indestructible mother nature, Mitra, sun and brilliant friend, Varuna, ocean and venerable judge, Aryaman, universal guide and discriminative path maker, Bhaga, lord of honour and excellence, universally known, dauntless, intelligent and wise purifying powers all.

    इस भाष्य को एडिट करें
    Top