Loading...
ऋग्वेद मण्डल - 6 के सूक्त 60 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 60/ मन्त्र 15
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्राग्नी छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    इन्द्रा॑ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः। वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ॥१५॥

    स्वर सहित पद पाठ

    इन्द्रा॑ग्नी॒ इति॑ । शृ॒णु॒तम् । हव॑म् । यज॑मानस्य । सु॒न्व॒तः । वी॒तम् । ह॒व्यानि॑ । आ । ग॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥


    स्वर रहित मन्त्र

    इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः। वीतं हव्यान्या गतं पिबतं सोम्यं मधु ॥१५॥

    स्वर रहित पद पाठ

    इन्द्राग्नी इति। शृणुतम्। हवम्। यजमानस्य। सुन्वतः। वीतम्। हव्यानि। आ। गतम्। पिबतम्। सोम्यम्। मधु ॥१५॥

    ऋग्वेद - मण्डल » 6; सूक्त » 60; मन्त्र » 15
    अष्टक » 4; अध्याय » 8; वर्ग » 29; मन्त्र » 5

    Meaning -
    Indra and Agni, scholars of fire and electric energy, listen to the invitation and adoration of the yajamana and institutor of the yajnic programme of creative development. Accept the invitation and offers of homage, come, and taste the honey sweets of the pleasure of somaic achievement distilled from natural energy.

    इस भाष्य को एडिट करें
    Top