ऋग्वेद - मण्डल 6/ सूक्त 72/ मन्त्र 4
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्रासोमौ
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
इन्द्रा॑सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु। ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ॥४॥
स्वर सहित पद पाठइन्द्रा॑सोमा । प॒क्वम् । आ॒मासु॑ । अ॒न्तः । नि । गवा॑म् । इत् । द॒ध॒थुः॒ । व॒क्षणा॑सु । ज॒गृ॒भथुः॑ । अन॑पिऽनद्धम् । आ॒सु॒ । रुश॑त् । चि॒त्रासु॑ । जग॑तीषु । अ॒न्तरिति॑ ॥
स्वर रहित मन्त्र
इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु। जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः ॥४॥
स्वर रहित पद पाठइन्द्रासोमा। पक्वम्। आमासु। अन्तः। नि। गवाम्। इत्। दधथुः। वक्षणासु। जगृभथुः। अनपिऽनद्धम्। आसु। रुशत्। चित्रासु। जगतीषु। अन्तरिति ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 72; मन्त्र » 4
अष्टक » 5; अध्याय » 1; वर्ग » 16; मन्त्र » 4
अष्टक » 5; अध्याय » 1; वर्ग » 16; मन्त्र » 4
Meaning -
Lords of sun light and vital energy, you infuse the unripe forms of vegetation with ripe herbal juice, the udders of cows with delicious milk, the flowing streams with energising waters, and you concentrate the unbound energy of sun rays and put this shining vitality into these various and wonderful forms of existence.