ऋग्वेद - मण्डल 6/ सूक्त 8/ मन्त्र 2
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - वैश्वानरः
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
स जाय॑मानः पर॒मे व्यो॑मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा अ॑रक्षत। व्य१॒॑न्तरि॑क्षममिमीत सु॒क्रतु॑र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ॥२॥
स्वर सहित पद पाठसः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । व्र॒तानि॑ । अ॒ग्निः । व्र॒त॒ऽपाः । अ॒र॒क्ष॒त॒ । वि । अ॒न्तरि॑क्षम् । अ॒मि॒मी॒त॒ । सु॒ऽक्रतुः॑ । वै॒श्वा॒न॒रः । म॒हि॒ना । नाक॑म् । अ॒स्पृ॒श॒त् ॥
स्वर रहित मन्त्र
स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत। व्य१न्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् ॥२॥
स्वर रहित पद पाठसः। जायमानः। परमे। विऽओमनि। व्रतानि। अग्निः। व्रतऽपाः। अरक्षत। वि। अन्तरिक्षम्। अमिमीत। सुऽक्रतुः। वैश्वानरः। महिना। नाकम्। अस्पृशत् ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 8; मन्त्र » 2
अष्टक » 4; अध्याय » 5; वर्ग » 10; मन्त्र » 2
अष्टक » 4; अध्याय » 5; वर्ग » 10; मन्त्र » 2
Meaning -
He, Agni, ordainer of the laws of existence, manifesting in the highest heavens like the sun, protects and sustains the laws of life, being ordainer and observer of the laws of existence. Vaishvanara, immanent in the heart of humanity, holy protector of yajnic actions, pervades the firmament and, with his grand potential, gives the magic touch of refulgence to the heaven of joy-