ऋग्वेद - मण्डल 6/ सूक्त 8/ मन्त्र 7
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - वैश्वानरः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ऽस्माकं॑ पाहि त्रिषधस्थ सू॒रीन्। रक्षा॑ च नो द॒दुषां॒ शर्धो॑ अग्ने॒ वैश्वा॑नर॒ प्र च॑ तारीः॒ स्तवा॑नः ॥७॥
स्वर सहित पद पाठअद॑ब्धेभिः । तव॑ । गो॒पाभिः॑ । इ॒ष्टे॒ । अ॒स्माक॑म् । पा॒हि॒ । त्रि॒ऽस॒द॒स्थ॒ । सू॒रीन् । रक्ष॑ । च॒ । नः॒ । द॒दुषा॑म् । शर्धः॑ । अ॒ग्ने॒ । वैश्वा॑नर । प्र । च॒ । ता॒रीः॒ । स्तवा॑नः ॥
स्वर रहित मन्त्र
अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन्। रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारीः स्तवानः ॥७॥
स्वर रहित पद पाठअदब्धेभिः। तव। गोपाभिः। इष्टे। अस्माकम्। पाहि। त्रिऽसदस्थ। सूरीन्। रक्ष। च। नः। ददुषाम्। शर्धः। अग्ने। वैश्वानर। प्र। च। तारीः। स्तवानः ॥७॥
ऋग्वेद - मण्डल » 6; सूक्त » 8; मन्त्र » 7
अष्टक » 4; अध्याय » 5; वर्ग » 10; मन्त्र » 7
अष्टक » 4; अध्याय » 5; वर्ग » 10; मन्त्र » 7
Meaning -
Agni, refulgent leader, Yaishvanara, gracious ruling presence of the world, loving and adorable guardian present in the three worlds of earth, heaven and the firmament, presiding power of the three councils of governance, legislation and education, with your loving, non-violent and irresistible forces of defence and protection for advancement, pray protect and promote our saints and sages, scholars and the brave heroes and leaders. And protect us all, sustain and advance the courage and morale of all the celebrants and generous givers and yajakas. Save us all, O lord adorable, lead us all across the seas of darkness to the cherished goal.