ऋग्वेद - मण्डल 6/ सूक्त 9/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - वैश्वानरः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑। वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥१॥
स्वर सहित पद पाठअहः॑ । च॒ । कृ॒ष्णम् । अहः॑ । अर्जु॑नम् । च॒ । वि । व॒र्ते॒ते॒ इति॑ । रज॑सी॒ इति॑ । वे॒द्याभिः॑ । वै॒श्वा॒न॒रः । जाय॑मानः । न । राजा॑ । अव॑ । अ॒ति॒र॒त् । ज्योति॑षा । अ॒ग्निः । तमां॑सि ॥
स्वर रहित मन्त्र
अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः। वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥१॥
स्वर रहित पद पाठअहः। च। कृष्णम्। अहः। अर्जुनम्। च। वि। वर्तेते इति। रजसी इति। वेद्याभिः। वैश्वानरः। जायमानः। न। राजा। अव। अतिरत्। ज्योतिषा। अग्निः। तमांसि ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 9; मन्त्र » 1
अष्टक » 4; अध्याय » 5; वर्ग » 11; मन्त्र » 1
अष्टक » 4; अध्याय » 5; वर्ग » 11; मन्त्र » 1
Meaning -
The dark half of the earth’s daily round, the night, and the bright half, the day, revolve alternately in the terrestrial atmosphere alongwith their cognizable characteristics. Yaishvanara Agni, the sun, darling of the world, as it rises, overcomes and dispels the darkness with light like a ruler eliminating the dark and evil forces of society.