Loading...
ऋग्वेद मण्डल - 6 के सूक्त 9 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 9/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - वैश्वानरः छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    नाहं तन्तुं॒ न वि जा॑ना॒म्योतुं॒ न यं वय॑न्ति सम॒रेऽत॑मानाः। कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा॑नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ॥२॥

    स्वर सहित पद पाठ

    न । अ॒हम् । तन्तु॑म् । न । वि । जा॒ना॒मि॒ । ओतु॑म् । न । यम् । वय॑न्ति । स॒म्ऽअ॒रे । अत॑मानाः । कस्य॑ । स्वि॒त् । पु॒त्रः । इ॒ह । वक्त्वा॑नि । प॒रः । व॒दा॒ति॒ । अव॑रेण । पि॒त्रा ॥


    स्वर रहित मन्त्र

    नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः। कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा ॥२॥

    स्वर रहित पद पाठ

    न। अहम्। तन्तुम्। न। वि। जानामि। ओतुम्। न। यम्। वयन्ति। सम्ऽअरे। अतमानाः। कस्य। स्वित्। पुत्रः। इह। वक्त्वानि। परः। वदाति। अवरेण। पित्रा ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 9; मन्त्र » 2
    अष्टक » 4; अध्याय » 5; वर्ग » 11; मन्त्र » 2

    Meaning -
    I know not the warp nor the woof of the web of life. Nor do I know the design of the web which the weavers weave together in their constant concourse of nights and days. Whose son here or far off, pure and purifying, could say what ought to be said by virtue of the father, or teacher or the supreme teacher at the closest? Who knows?

    इस भाष्य को एडिट करें
    Top