ऋग्वेद - मण्डल 7/ सूक्त 1/ मन्त्र 25
नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः। रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥२५॥
स्वर सहित पद पाठनु । मे॒ । ब्रह्मा॑णि । अ॒ग्ने॒ । उत् । श॒शा॒धि॒ । त्वम् । दे॒व॒ । म॒घव॑त्ऽभ्यः । सु॒सू॒दः॒ । रा॒तौ । स्या॒म॒ । उ॒भया॑सः । आ । ते॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः। रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥२५॥
स्वर रहित पद पाठनु। मे। ब्रह्माणि। अग्ने। उत्। शशाधि। त्वम्। देव। मघवत्ऽभ्यः। सुसूदः। रातौ। स्याम। उभयासः। आ। ते। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥२५॥
ऋग्वेद - मण्डल » 7; सूक्त » 1; मन्त्र » 25
अष्टक » 5; अध्याय » 1; वर्ग » 27; मन्त्र » 5
अष्टक » 5; अध्याय » 1; वर्ग » 27; मन्त्र » 5
Meaning -
Agni, lord of light and wealth of life, brilliant, generous and divine, give us more and more of food and plenty of wealth for the dedicated men of honour and power and enlighten us how to live with honour and joy. O lord, we pray let us all, givers and receivers both, abide in the bliss of your grace and generosity. O leaders of power and enlightenment, always protect and promote us on the path of peace, plenty and total well being.