Loading...
ऋग्वेद मण्डल - 7 के सूक्त 1 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 1/ मन्त्र 24
    ऋषिः - वसिष्ठः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    म॒हो नो॑ अग्ने सुवि॒तस्य॑ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हन्त॑म्। येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीराः॑ ॥२४॥

    स्वर सहित पद पाठ

    म॒हः । नः॒ । अ॒ग्ने॒ । सु॒वि॒तस्य॑ । वि॒द्वान् । र॒यिम् । सू॒रिऽभ्यः॑ । आ । व॒ह॒ । बृ॒हन्त॑म् । येन॑ । व॒यम् । स॒ह॒सा॒ऽव॒न् । मदे॑म । अवि॑ऽक्षितासः । आयु॑षा । सु॒ऽवीराः॑ ॥


    स्वर रहित मन्त्र

    महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहन्तम्। येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः ॥२४॥

    स्वर रहित पद पाठ

    महः। नः। अग्ने। सुवितस्य। विद्वान्। रयिम्। सूरिऽभ्यः। आ। वह। बृहन्तम्। येन। वयम्। सहसाऽवन्। मदेम। अविऽक्षितासः। आयुषा। सुऽवीराः ॥२४॥

    ऋग्वेद - मण्डल » 7; सूक्त » 1; मन्त्र » 24
    अष्टक » 5; अध्याय » 1; वर्ग » 27; मन्त्र » 4

    Meaning -
    Agni, lord of light and life, you know our great desire and prayer. Pray bring us abundant and expansive wealth and enlightenment for the brave by which, O lord of power, we may live and enjoy a long life with lustre and noble progeny without hurt, waste or corruption.

    इस भाष्य को एडिट करें
    Top