ऋग्वेद - मण्डल 7/ सूक्त 10/ मन्त्र 2
स्व१॒॑र्ण वस्तो॑रु॒षसा॑मरोचि य॒ज्ञं त॑न्वा॒ना उ॒शिजो॒ न मन्म॑। अ॒ग्निर्जन्मा॑नि दे॒व आ वि वि॒द्वान्द्र॒वद्दू॒तो दे॑व॒यावा॒ वनि॑ष्ठः ॥२॥
स्वर सहित पद पाठस्वः॑ । न । वस्तोः॑ । उ॒षसा॑म् । अ॒रो॒चि॒ । य॒ज्ञम् । त॒न्वा॒नाः । उ॒शिजः॑ । न । मन्म॑ । अ॒ग्निः । जन्मा॑नि । दे॒वः । आ । वि । वि॒द्वान् । द्र॒वत् । दू॒तः । दे॒व॒ऽयावा॑ । वनि॑ष्ठः ॥
स्वर रहित मन्त्र
स्व१र्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म। अग्निर्जन्मानि देव आ वि विद्वान्द्रवद्दूतो देवयावा वनिष्ठः ॥२॥
स्वर रहित पद पाठस्वः। न। वस्तोः। उषसाम्। अरोचि। यज्ञम्। तन्वानाः। उशिजः। न। मन्म। अग्निः। जन्मानि। देवः। आ। वि। विद्वान्। द्रवत्। दूतः। देवऽयावा। वनिष्ठः ॥२॥
ऋग्वेद - मण्डल » 7; सूक्त » 10; मन्त्र » 2
अष्टक » 5; अध्याय » 2; वर्ग » 13; मन्त्र » 2
अष्टक » 5; अध्याय » 2; वर्ग » 13; मन्त्र » 2
Meaning -
Like the light of dawn and splendour of the day, Agni shines and radiates the light of life as inspired priests enact the yajnic business of the morning and expand the thoughts of the day. Thus Agni, knowing and pervading the origin of things, most generous messenger and carrier of nature’s bounties, radiates all round conducting and distributing the vitalities of life.