ऋग्वेद - मण्डल 7/ सूक्त 10/ मन्त्र 3
अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्ती॑र॒ग्निं य॑न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः। सु॒सं॒दृशं॑ सु॒प्रती॑कं॒ स्वञ्चं॑ हव्य॒वाह॑मर॒तिं मानु॑षाणाम् ॥३॥
स्वर सहित पद पाठअच्छ॑ । गिरः॑ । म॒तयः॑ । दे॒व॒ऽयन्तीः॑ । अ॒ग्निम् । य॒न्ति॒ । द्रवि॑णम् । भिक्ष॑माणाः । सु॒ऽस॒न्दृश॑म् । सु॒ऽप्रती॑कम् । सु॒ऽअञ्च॑म् । ह॒व्य॒ऽवाह॑म् । अ॒र॒तिम् । मानु॑षाणाम् ॥
स्वर रहित मन्त्र
अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः। सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम् ॥३॥
स्वर रहित पद पाठअच्छ। गिरः। मतयः। देवऽयन्तीः। अग्निम्। यन्ति। द्रविणम्। भिक्षमाणाः। सुऽसन्दृशम्। सुऽप्रतीकम्। सुऽअञ्चम्। हव्यऽवाहम्। अरतिम्। मानुषाणाम् ॥३॥
ऋग्वेद - मण्डल » 7; सूक्त » 10; मन्त्र » 3
अष्टक » 5; अध्याय » 2; वर्ग » 13; मन्त्र » 3
अष्टक » 5; अध्याय » 2; वर्ग » 13; मन्त्र » 3
Meaning -
All holy voices of prayer, all acts of thought and will of the people dedicated to the bounties of divinity, seeking their share of the world’s wealth and honour move and converge on Agni, blissful of sight, noble in manifestation, easy of access and attainment and the fastest carrier of oblations and relentless harbinger of the cherished fruits of the yajnic actions of mankind.