ऋग्वेद - मण्डल 7/ सूक्त 101/ मन्त्र 3
ऋषिः - वसिष्ठः कुमारो वाग्नेयः
देवता - पर्जन्यः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
स्त॒रीरु॑ त्व॒द्भव॑ति॒ सूत॑ उ त्वद्यथाव॒शं त॒न्वं॑ चक्र ए॒षः । पि॒तुः पय॒: प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ॥
स्वर सहित पद पाठस्त॒रीः । ऊँ॒ इति॑ । त्व॒त् । भव॑ति । सूतः॑ । ऊँ॒ इति॑ । त्व॒त् । य॒था॒ऽव॒शम् । त॒न्व॑म् । च॒क्रे॒ । ए॒षः । पि॒तुः । पयः॑ । प्रति॑ । गृ॒भ्णा॒ति॒ । मा॒ता । तेन॑ । पि॒ता । व॒र्ध॒ते॒ । तेन॑ । पु॒त्रः ॥
स्वर रहित मन्त्र
स्तरीरु त्वद्भवति सूत उ त्वद्यथावशं तन्वं चक्र एषः । पितुः पय: प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥
स्वर रहित पद पाठस्तरीः । ऊँ इति । त्वत् । भवति । सूतः । ऊँ इति । त्वत् । यथाऽवशम् । तन्वम् । चक्रे । एषः । पितुः । पयः । प्रति । गृभ्णाति । माता । तेन । पिता । वर्धते । तेन । पुत्रः ॥ ७.१०१.३
ऋग्वेद - मण्डल » 7; सूक्त » 101; मन्त्र » 3
अष्टक » 5; अध्याय » 7; वर्ग » 1; मन्त्र » 3
अष्टक » 5; अध्याय » 7; वर्ग » 1; मन्त्र » 3
Meaning -
By virtue of you the heifer becomes fertilized, from you this soul assumes the body form it takes according to its latencies, the mother receives the shower of fertility from the father, by which, again, the father receives extension of the self and the off spring grows in body.