ऋग्वेद - मण्डल 7/ सूक्त 101/ मन्त्र 4
ऋषिः - वसिष्ठः कुमारो वाग्नेयः
देवता - पर्जन्यः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुराप॑: । त्रय॒: कोशा॑स उप॒सेच॑नासो॒ मध्व॑: श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥
स्वर सहित पद पाठयस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः । ति॒स्रः । द्यावः॑ । त्रे॒धा । स॒सुः । आपः॑ । त्रयः॑ । कोशा॑सः । उ॒प॒ऽसेच॑नासः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥
स्वर रहित मन्त्र
यस्मिन्विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्रुराप: । त्रय: कोशास उपसेचनासो मध्व: श्चोतन्त्यभितो विरप्शम् ॥
स्वर रहित पद पाठयस्मिन् । विश्वानि । भुवनानि । तस्थुः । तिस्रः । द्यावः । त्रेधा । ससुः । आपः । त्रयः । कोशासः । उपऽसेचनासः । मध्वः । श्चोतन्ति । अभितः । विऽरप्शम् ॥ ७.१०१.४
ऋग्वेद - मण्डल » 7; सूक्त » 101; मन्त्र » 4
अष्टक » 5; अध्याय » 7; वर्ग » 1; मन्त्र » 4
अष्टक » 5; अध्याय » 7; वर्ग » 1; मन्त्र » 4
Meaning -
(What is the ultimate parjanya, source of life and its joy?) That in whom abide all regions of the universe, all three heavens, i.e., highest, middle and the lower, or the earth, the sky and the heaven of light, in whom the three currents of air, light and water energy flow, or the three grades of karma operate, i.e., sanchit (past), kriyamana (present) and prarabdha (conditional) rule the soul, and in whom three body-forms of the soul, i.e., karana sharira (causal body), sukshma sharira (subtle body) and sthula sharira (gross body) overflow with energy and shower the honey sweets of pleasure, enlightenment and the ecstasy of ananda upon the soul in abundance: that is the ultimate cloud from whom life flows.