ऋग्वेद - मण्डल 7/ सूक्त 15/ मन्त्र 3
स नो॒ वेदो॑ अ॒मात्य॑म॒ग्नी र॑क्षतु वि॒श्वतः॑। उ॒तास्मान् पा॒त्वंह॑सः ॥३॥
स्वर सहित पद पाठसः । नः॒ । वेदः॑ । अ॒मात्य॑म् । अ॒ग्निः । र॒क्ष॒तु॒ । वि॒श्वतः॑ । उ॒त । अ॒स्मान् । पा॒तु॒ । अंह॑सः ॥
स्वर रहित मन्त्र
स नो वेदो अमात्यमग्नी रक्षतु विश्वतः। उतास्मान् पात्वंहसः ॥३॥
स्वर रहित पद पाठसः। नः। वेदः। अमात्यम्। अग्निः। रक्षतु। विश्वतः। उत। अस्मान्। पातु। अंहसः ॥३॥
ऋग्वेद - मण्डल » 7; सूक्त » 15; मन्त्र » 3
अष्टक » 5; अध्याय » 2; वर्ग » 18; मन्त्र » 3
अष्टक » 5; अध्याय » 2; वर्ग » 18; मन्त्र » 3
Meaning -
May he protect our wealth and knowledge and our family all round and also guard us against all sin and sinners.