Loading...
ऋग्वेद मण्डल - 7 के सूक्त 18 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 18/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - भुरिक्पङ्क्तिः स्वरः - पञ्चमः

    राजे॑व॒ हि जनि॑भिः॒ क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन्। पि॒शा गिरो॑ मघव॒न्गोभि॒रश्वै॑स्त्वाय॒तः शि॑शीहि रा॒ये अ॒स्मान् ॥२॥

    स्वर सहित पद पाठ

    राजा॑ऽइव । हि । जनि॑ऽभिः । क्षेषि॑ । ए॒व । अव॑ । द्युऽभिः॑ । अ॒भि । वि॒दुः । क॒विः । सन् । पि॒शा । गिरः॑ । म॒घ॒ऽव॒न् । गोभिः॑ । अश्वैः॑ । त्वा॒ऽय॒तः । शि॒शी॒हि॒ । रा॒ये । अ॒स्मान् ॥


    स्वर रहित मन्त्र

    राजेव हि जनिभिः क्षेष्येवाव द्युभिरभि विदुष्कविः सन्। पिशा गिरो मघवन्गोभिरश्वैस्त्वायतः शिशीहि राये अस्मान् ॥२॥

    स्वर रहित पद पाठ

    राजाऽइव। हि। जनिऽभिः। क्षेषि। एव। अव। द्युऽभिः। अभि। विदुः। कविः। सन्। पिशा। गिरः। मघऽवन्। गोभिः। अश्वैः। त्वाऽयतः। शिशीहि। राये। अस्मान् ॥२॥

    ऋग्वेद - मण्डल » 7; सूक्त » 18; मन्त्र » 2
    अष्टक » 5; अध्याय » 2; वर्ग » 24; मन्त्र » 2

    Meaning -
    Like a brilliant prince you live with the people all round, every way, every day. Being a scholar, poet and visionary, inspire us, your admirers, with your lights of wisdom, and refine our voices of admiration with gentle forms and manners. Lord of wealth, power and honour, sharpen our plans and initiatives with the development of lands and cows, horses and transport for our assets and prosperity.

    इस भाष्य को एडिट करें
    Top