ऋग्वेद - मण्डल 7/ सूक्त 18/ मन्त्र 3
इ॒मा उ॑ त्वा पस्पृधा॒नासो॒ अत्र॑ म॒न्द्रा गिरो॑ देव॒यन्ती॒रुप॑ स्थुः। अ॒र्वाची॑ ते प॒थ्या॑ रा॒य ए॑तु॒ स्याम॑ ते सुम॒तावि॑न्द्र॒ शर्म॑न् ॥३॥
स्वर सहित पद पाठइ॒माः । ऊँ॒ इति॑ । त्वा॒ । प॒स्पृ॒धा॒नासः॑ । अत्र॑ । म॒न्द्राः । गिरः॑ । दे॒व॒ऽयन्तीः॑ । उप॑ । स्थुः॒ । अ॒र्वाची॑ । ते॒ । प॒थ्या॑ । रा॒यः । ए॒तु॒ । स्याम॑ । ते॒ । सु॒ऽम॒तौ । इ॒न्द्र॒ । शर्म॑न् ॥
स्वर रहित मन्त्र
इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीरुप स्थुः। अर्वाची ते पथ्या राय एतु स्याम ते सुमताविन्द्र शर्मन् ॥३॥
स्वर रहित पद पाठइमाः। ऊँ इति। त्वा। पस्पृधानासः। अत्र। मन्द्राः। गिरः। देवऽयन्तीः। उप। स्थुः। अर्वाची। ते। पथ्या। रायः। एतु। स्याम। ते। सुऽमतौ। इन्द्र। शर्मन् ॥३॥
ऋग्वेद - मण्डल » 7; सूक्त » 18; मन्त्र » 3
अष्टक » 5; अध्याय » 2; वर्ग » 24; मन्त्र » 3
अष्टक » 5; अध्याय » 2; वर्ग » 24; मन्त्र » 3
Meaning -
Indra, glorious ruler, these are the people and our voices of admiration, earnest and joyous, vying with each other in love and reverence on this occasion, which may, we pray, reach you and be accepted. May your modern ethics and policies lead us all to wealth, honour and excellence. May we always abide in peace and prosperity in a happy home under your care and kindness.