Loading...
ऋग्वेद मण्डल - 7 के सूक्त 18 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 18/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - भुरिक्पङ्क्तिः स्वरः - पञ्चमः

    धे॒नुं न त्वा॑ सू॒यव॑से॒ दुदु॑क्ष॒न्नुप॒ ब्रह्मा॑णि ससृजे॒ वसि॑ष्ठः। त्वामिन्मे॒ गोप॑तिं॒ विश्व॑ आ॒हा न॒ इन्द्रः॑ सुम॒तिं ग॒न्त्वच्छ॑ ॥४॥

    स्वर सहित पद पाठ

    धे॒नुम् । न । त्वा॒ । सु॒ऽयव॑से । दुधु॑क्षन् । उप॑ । ब्रह्मा॑णि । स॒सृ॒जे॒ । वसि॑ष्ठः । त्वाम् । इत् । मे॒ । गोऽप॑तिम् । विश्वः॑ । आ॒ह॒ । आ । नः॒ । इन्द्रः॑ । सु॒ऽम॒तिम् । ग॒न्तु॒ । अच्छ॑ ॥


    स्वर रहित मन्त्र

    धेनुं न त्वा सूयवसे दुदुक्षन्नुप ब्रह्माणि ससृजे वसिष्ठः। त्वामिन्मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्वच्छ ॥४॥

    स्वर रहित पद पाठ

    धेनुम्। न। त्वा। सुऽयवसे। दुधुक्षन्। उप। ब्रह्माणि। ससृजे। वसिष्ठः। त्वाम्। इत्। मे। गोऽपतिम्। विश्वः। आह। आ। नः। इन्द्रः। सुऽमतिम्। गन्तु। अच्छ ॥४॥

    ऋग्वेद - मण्डल » 7; सूक्त » 18; मन्त्र » 4
    अष्टक » 5; अध्याय » 2; वर्ग » 24; मन्त्र » 4

    Meaning -
    As a shepherd goes to the cow in a rich pasture for good milk, so the man of peace and enlightenment approaches you seeking fulfilment and creates songs of appreciation in praise of your policy and performance as a ruler. Indra, O lord ruler of the world, the whole world calls you the preserver, defender and promoter of the earth and her social order for me, and I pray you enjoy the favour and goodwill of the people for our sake.

    इस भाष्य को एडिट करें
    Top