Loading...
ऋग्वेद मण्डल - 7 के सूक्त 22 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 22/ मन्त्र 5
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - अनुष्टुप् स्वरः - गान्धारः

    न ते॒ गिरो॒ अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान्। सदा॑ ते॒ नाम॑ स्वयशो विवक्मि ॥५॥

    स्वर सहित पद पाठ

    न । ते॒ । गिरः॑ । अपि॑ । मृ॒ष्ये॒ । तु॒रस्य॑ । न । सु॒ऽस्तु॒तिम् । अ॒सु॒र्य॑स्य । वि॒द्वान् । सदा॑ । ते॒ । नाम॑ । स्व॒ऽय॒शः॒ । वि॒व॒क्मि॒ ॥


    स्वर रहित मन्त्र

    न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान्। सदा ते नाम स्वयशो विवक्मि ॥५॥

    स्वर रहित पद पाठ

    न। ते। गिरः। अपि। मृष्ये। तुरस्य। न। सुऽस्तुतिम्। असुर्यस्य। विद्वान्। सदा। ते। नाम। स्वऽयशः। विवक्मि ॥५॥

    ऋग्वेद - मण्डल » 7; सूक्त » 22; मन्त्र » 5
    अष्टक » 5; अध्याय » 3; वर्ग » 5; मन्त्र » 5

    Meaning -
    Never shall I forget your words, instant and mighty of action as you are, nor shall I, knowing your power and potential, ever neglect your appreciation and adoration. I value and appreciate the significance of your name and your innate honour and excellence.

    इस भाष्य को एडिट करें
    Top