ऋग्वेद - मण्डल 7/ सूक्त 24/ मन्त्र 4
आ नो॒ विश्वा॑भिरू॒तिभिः॑ स॒जोषा॒ ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि। वरी॑वृज॒त्स्थवि॑रेभिः सुशिप्रा॒स्मे दध॒द्वृष॑णं॒ शुष्म॑मिन्द्र ॥४॥
स्वर सहित पद पाठआ । नः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । ब्रह्म॑ । जु॒षा॒णः । ह॒रि॒ऽअ॒श्व॒ । या॒हि॒ । वरी॑वृजत् । स्थवि॑रेभिः । सु॒ऽशि॒प्र॒ । अ॒स्मे इति॑ । दध॑त् । वृष॑णम् । शुष्म॑म् । इ॒न्द्र॒ ॥
स्वर रहित मन्त्र
आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि। वरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद्वृषणं शुष्ममिन्द्र ॥४॥
स्वर रहित पद पाठआ। नः। विश्वाभिः। ऊतिऽभिः। सऽजोषाः। ब्रह्म। जुषाणः। हरिऽअश्व। याहि। वरीवृजत्। स्थविरेभिः। सुऽशिप्र। अस्मे इति। दधत्। वृषणम्। शुष्मम्। इन्द्र ॥४॥
ऋग्वेद - मण्डल » 7; सूक्त » 24; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 8; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 8; मन्त्र » 4
Meaning -
Indra, friendly ruler, lover of divinity and the best things of life, commanding the best of assistants, blest with a gracious personality, come to us with all the means of protection and progress for us, bringing showers of strength, honour and excellence for the nation and warding off all opponent forces, come supported by the wisest veterans of the land.