Loading...
ऋग्वेद मण्डल - 7 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 24/ मन्त्र 5
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ए॒ष स्तोमो॑ म॒ह उ॒ग्राय॒ वाहे॑ धु॒री॒३॒॑वात्यो॒ न वा॒जय॑न्नधायि। इन्द्र॑ त्वा॒यम॒र्क ई॑ट्टे॒ वसू॑नां दि॒वी॑व॒ द्यामधि॑ नः॒ श्रोम॑तं धाः ॥५॥

    स्वर सहित पद पाठ

    ए॒षः । स्तोमः॑ । म॒हे । उ॒ग्राय॑ । वाहे॑ । धु॒रिऽइ॑व । अत्यः॑ । न । वा॒जय॑न् । अ॒धा॒यि॒ । इन्द्र॑ । त्वा॒ । अ॒यम् । अ॒र्कः । ई॒ट्टे॒ । वसू॑नाम् । दि॒विऽइ॑व । द्याम् । अधि॑ । नः॒ । श्रोम॑तम् । धाः ॥


    स्वर रहित मन्त्र

    एष स्तोमो मह उग्राय वाहे धुरी३वात्यो न वाजयन्नधायि। इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः ॥५॥

    स्वर रहित पद पाठ

    एषः। स्तोमः। महे। उग्राय। वाहे। धुरिऽइव। अत्यः। न। वाजयन्। अधायि। इन्द्र। त्वा। अयम्। अर्कः। ईट्टे। वसूनाम्। दिविऽइव। द्याम्। अधि। नः। श्रोमतम्। धाः ॥५॥

    ऋग्वेद - मण्डल » 7; सूक्त » 24; मन्त्र » 5
    अष्टक » 5; अध्याय » 3; वर्ग » 8; मन्त्र » 5

    Meaning -
    This inspiring song of felicitation and this vibrant institution of governance is created and offered to Indra, great and brilliant lord ruler and sustainer of the world, like the leading power of the nation’s chariot. O lord Indra, this supplicant and celebrant prays to you for the gift of wealth, honour and excellence for the nation. Pray raise our honour and fame to the regions of bliss over the sky and light of the sun.

    इस भाष्य को एडिट करें
    Top