Loading...
ऋग्वेद मण्डल - 7 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 24/ मन्त्र 6
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - विराट्पङ्क्तिः स्वरः - पञ्चमः

    ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम। इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥६॥

    स्वर सहित पद पाठ

    ए॒व । नः॒ । इ॒न्द्र॒ । वार्य॑स्य । पू॒र्धि॒ । प्र । ते॒ । म॒हीम् । सु॒ऽम॒तिम् । वे॒वि॒दा॒म॒ । इष॑म् । पि॒न्व॒ । म॒घव॑त्ऽभ्यः । सु॒ऽवीरा॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥


    स्वर रहित मन्त्र

    एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम। इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥६॥

    स्वर रहित पद पाठ

    एव। नः। इन्द्र। वार्यस्य। पूर्धि। प्र। ते। महीम्। सुऽमतिम्। वेविदाम। इषम्। पिन्व। मघवत्ऽभ्यः। सुऽवीराम्। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥६॥

    ऋग्वेद - मण्डल » 7; सूक्त » 24; मन्त्र » 6
    अष्टक » 5; अध्याय » 3; वर्ग » 8; मन्त्र » 6

    Meaning -
    Likewise O lord of excellence, Indra, destroyer of suffering, bless us with abundant good fortune of the choicest order. Grant us the great favour of your love and good will. Protect and promote the honour, energy and sustenance of the nation blest with youthful brave for the noble people. O lord and veterans of the world, protect and advance us with the peace, prosperity and all round well being for all time.

    इस भाष्य को एडिट करें
    Top