ऋग्वेद - मण्डल 7/ सूक्त 25/ मन्त्र 3
श॒तं ते॑ शिप्रिन्नू॒तयः॑ सु॒दासे॑ स॒हस्रं॒ शंसा॑ उ॒त रा॒तिर॑स्तु। ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्या॒स्मे द्यु॒म्नमधि॒ रत्नं॑ च धेहि ॥३॥
स्वर सहित पद पाठश॒तम् । ते॒ । शि॒प्रि॒न् । ऊ॒तयः॑ । सु॒ऽदासे॑ । स॒हस्र॑म् । शंसाः॑ । उ॒त । रा॒तिः । अ॒स्तु॒ । ज॒हि । वधः॑ । व॒नुषः॑ । मर्त्य॑स्य्स् । अ॒स्मे इति॑ । द्यु॒म्नम् । अधि॑ । रत्न॑म् । च॒ । धे॒हि॒ ॥
स्वर रहित मन्त्र
शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु। जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि ॥३॥
स्वर रहित पद पाठशतम्। ते। शिप्रिन्। ऊतयः। सुऽदासे। सहस्रम्। शंसाः। उत। रातिः। अस्तु। जहि। वधः। वनुषः। मर्त्यस्य। अस्मे इति। द्युम्नम्। अधि। रत्नम्। च। धेहि ॥३॥
ऋग्वेद - मण्डल » 7; सूक्त » 25; मन्त्र » 3
अष्टक » 5; अध्याय » 3; वर्ग » 9; मन्त्र » 3
अष्टक » 5; अध्याय » 3; वर्ग » 9; मन्त्र » 3
Meaning -
O lord of golden helmet, hundreds be your favours and protections for the man of generosity, thousands your blessings and gifts of grace. Destroy the weapons of death in the hands of the violent mortal and vest us with that wealth, honour and excellence of life which is the supreme jewel of existence.