ऋग्वेद - मण्डल 7/ सूक्त 25/ मन्त्र 4
त्वाव॑तो॒ ही॑न्द्र॒ क्रत्वे॒ अस्मि॒ त्वाव॑तोऽवि॒तुः शू॑र रा॒तौ। विश्वेदहा॑नि तविषीव उग्रँ॒ ओकः॑ कृणुष्व हरिवो॒ न म॑र्धीः ॥४॥
स्वर सहित पद पाठत्वाऽव॑तः । हि । इ॒न्द्र॒ । क्रत्वे॑ । अस्मि॑ । त्वाऽव॑तः । अ॒वि॒तुः । शू॒र॒ । रा॒तौ । विश्वा॑ । इत् । अहा॑नि । त॒वि॒षी॒ऽवः॒ । उ॒ग्र॒ । ओकः॑ । कृ॒णु॒ष्व॒ । ह॒रि॒ऽवः॒ । न । म॒र्धीः॒ ॥
स्वर रहित मन्त्र
त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतोऽवितुः शूर रातौ। विश्वेदहानि तविषीव उग्रँ ओकः कृणुष्व हरिवो न मर्धीः ॥४॥
स्वर रहित पद पाठत्वाऽवतः। हि। इन्द्र। क्रत्वे। अस्मि। त्वाऽवतः। अवितुः। शूर। रातौ। विश्वा। इत्। अहानि। तविषीऽवः। उग्र। ओकः। कृणुष्व। हरिऽवः। न। मर्धीः ॥४॥
ऋग्वेद - मण्डल » 7; सूक्त » 25; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 9; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 9; मन्त्र » 4
Meaning -
Indra, mighty lord beyond fear, in submission to your will, I abide in holy action and pray for the gift of your protection and grace. O lord illustrious of blazing power, pray dwell in my heart for ever. Forsake us not, O lord of tempestuous forces.