ऋग्वेद - मण्डल 7/ सूक्त 27/ मन्त्र 4
नू चि॑न्न॒ इन्द्रो॑ म॒घवा॒ सहू॑ती दा॒नो वाजं॒ नि य॑मते न ऊ॒ती। अनू॑ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ वा॒मं नृभ्यो॑ अ॒भिवी॑ता॒ सखि॑भ्यः ॥४॥
स्वर सहित पद पाठनु । चि॒त् । नः॒ । इन्द्रः॑ । म॒घऽवा॑ । सऽहू॑ती । दा॒नः । वाज॑म् । नि । य॒म॒ते॒ । नः॒ । ऊ॒ती । अनू॑ना । यस्य॑ । दक्षि॑णा । पी॒पाय॑ । वा॒मम् । नृऽभ्यः॑ । अ॒भिऽवी॑ता । सखि॑ऽभ्यः ॥
स्वर रहित मन्त्र
नू चिन्न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती। अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥४॥
स्वर रहित पद पाठनु। चित्। नः। इन्द्रः। मघऽवा। सऽहूती। दानः। वाजम्। नि। यमते। नः। ऊती। अनूना। यस्य। दक्षिणा। पीपाय। वामम्। नृऽभ्यः। अभिऽवीता। सखिऽभ्यः ॥४॥
ऋग्वेद - मण्डल » 7; सूक्त » 27; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 11; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 11; मन्त्र » 4
Meaning -
Surely Indra, lord of honour and glory, is the generous and instant giver on invocation and prayer. He gives sustenance, protection and progress, and he controls and guides our advance to victory in life. Boundless is his grace which ever inspires and promotes our will and action, and it is freely available to people who seek his love and friendship.