ऋग्वेद - मण्डल 7/ सूक्त 27/ मन्त्र 5
नू इ॑न्द्र रा॒ये वरि॑वस्कृधी न॒ आ ते॒ मनो॑ ववृत्याम म॒घाय॑। गोम॒दश्वा॑व॒द्रथ॑व॒द्व्यन्तो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥५॥
स्वर सहित पद पाठनु । इ॒न्द्र॒ । रा॒ये । वरि॑वः । कृ॒धि॒ । नः॒ । आ । ते॒ । मनः॑ । व॒वृ॒त्या॒म॒ । म॒घाय॑ । गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । व्यन्तः॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
नू इन्द्र राये वरिवस्कृधी न आ ते मनो ववृत्याम मघाय। गोमदश्वावद्रथवद्व्यन्तो यूयं पात स्वस्तिभिः सदा नः ॥५॥
स्वर रहित पद पाठनु। इन्द्र। राये। वरिवः। कृधि। नः। आ। ते। मनः। ववृत्याम। मघाय। गोऽमत्। अश्वऽवत्। रथऽवत्। व्यन्तः। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥५॥
ऋग्वेद - मण्डल » 7; सूक्त » 27; मन्त्र » 5
अष्टक » 5; अध्याय » 3; वर्ग » 11; मन्त्र » 5
अष्टक » 5; अध्याय » 3; वर्ग » 11; मन्त्र » 5
Meaning -
Indra, generous lord of munificence, we turn ourselves to you seeking your love and kindness to achieve the honour and treasures of life. Pray open the paths of advancement for us to wealth and victory of lands and cows, horses and chariots of the good life. O lord, O leading lights, be gracious and protect and promote us with all good fortune and well being for ever.